Original

देवताश्चाभवन्हृष्टास्तत्रस्थास्तस्य कर्मणा ।काञ्चनस्य सुनाभस्य सहस्राक्षश्च वासवः ॥ १२३ ॥

Segmented

देवताः च अभवन् हृष्टाः तत्रस्थाः तस्य कर्मणा काञ्चनस्य सुनाभस्य सहस्राक्षः च वासवः

Analysis

Word Lemma Parse
देवताः देवता pos=n,g=f,c=1,n=p
pos=i
अभवन् भू pos=v,p=3,n=p,l=lan
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
तत्रस्थाः तत्रस्थ pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
काञ्चनस्य काञ्चन pos=a,g=m,c=6,n=s
सुनाभस्य सुनाभ pos=n,g=m,c=6,n=s
सहस्राक्षः सहस्राक्ष pos=n,g=m,c=1,n=s
pos=i
वासवः वासव pos=n,g=m,c=1,n=s