Original

तद्द्वितीयं हनुमतो दृष्ट्वा कर्म सुदुष्करम् ।प्रशशंसुः सुराः सर्वे सिद्धाश्च परमर्षयः ॥ १२२ ॥

Segmented

तद् द्वितीयम् हनुमतो दृष्ट्वा कर्म सु दुष्करम् प्रशशंसुः सुराः सर्वे सिद्धाः च परम-ऋषयः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=n,c=2,n=s
हनुमतो हनुमन्त् pos=n,g=m,c=6,n=s
दृष्ट्वा दृश् pos=vi
कर्म कर्मन् pos=n,g=n,c=2,n=s
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
प्रशशंसुः प्रशंस् pos=v,p=3,n=p,l=lit
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p