Original

अथोर्ध्वं दूरमुत्पत्य हित्वा शैलमहार्णवौ ।पितुः पन्थानमास्थाय जगाम विमलेऽम्बरे ॥ १२० ॥

Segmented

अथ ऊर्ध्वम् दूरम् उत्पत्य हित्वा शैल-महा-अर्णवौ पितुः पन्थानम् आस्थाय जगाम विमले ऽम्बरे

Analysis

Word Lemma Parse
अथ अथ pos=i
ऊर्ध्वम् ऊर्ध्वम् pos=i
दूरम् दूर pos=a,g=n,c=2,n=s
उत्पत्य उत्पत् pos=vi
हित्वा हा pos=vi
शैल शैल pos=n,comp=y
महा महत् pos=a,comp=y
अर्णवौ अर्णव pos=n,g=m,c=2,n=d
पितुः पितृ pos=n,g=m,c=6,n=s
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आस्थाय आस्था pos=vi
जगाम गम् pos=v,p=3,n=s,l=lit
विमले विमल pos=a,g=n,c=7,n=s
ऽम्बरे अम्बर pos=n,g=n,c=7,n=s