Original

तेन पादपमुक्तेन पुष्पौघेण सुगन्धिना ।सर्वतः संवृतः शैलो बभौ पुष्पमयो यथा ॥ १२ ॥

Segmented

तेन पादप-मुक्तेन पुष्प-ओघेन सुगन्धिना सर्वतः संवृतः शैलो बभौ पुष्प-मयः यथा

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
पादप पादप pos=n,comp=y
मुक्तेन मुच् pos=va,g=m,c=3,n=s,f=part
पुष्प पुष्प pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
सुगन्धिना सुगन्धि pos=a,g=m,c=3,n=s
सर्वतः सर्वतस् pos=i
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
शैलो शैल pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
मयः मय pos=a,g=m,c=1,n=s
यथा यथा pos=i