Original

स पर्वतसमुद्राभ्यां बहुमानादवेक्षितः ।पूजितश्चोपपन्नाभिराशीर्भिरनिलात्मजः ॥ ११९ ॥

Segmented

स पर्वत-समुद्राभ्याम् बहु-मानात् अवेक्षितः पूजितः च उपपन्नाभिः आशीर्भिः अनिलात्मजः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पर्वत पर्वत pos=n,comp=y
समुद्राभ्याम् समुद्र pos=n,g=m,c=3,n=d
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
अवेक्षितः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
उपपन्नाभिः उपपद् pos=va,g=f,c=3,n=p,f=part
आशीर्भिः आशिस् pos=n,g=,c=3,n=p
अनिलात्मजः अनिलात्मज pos=n,g=m,c=1,n=s