Original

अस्मिन्नेवंगते कार्ये सागरस्य ममैव च ।प्रीतिं प्रीतमना कर्तुं त्वमर्हसि महाकपे ॥ ११४ ॥

Segmented

अस्मिन्न् एवंगते कार्ये सागरस्य मे एव च प्रीतिम् प्रीत-मनाः कर्तुम् त्वम् अर्हसि महा-कपि

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एवंगते एवंगत pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
सागरस्य सागर pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
एव एव pos=i
pos=i
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
त्वम् त्वद् pos=n,g=,c=1,n=s
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=8,n=s