Original

ततोऽहं मानयामि त्वां मान्यो हि मम मारुतः ।त्वया मे ह्येष संबन्धः कपिमुख्य महागुणः ॥ ११३ ॥

Segmented

ततो ऽहम् मानयामि त्वाम् मान्यो हि मम मारुतः त्वया मे हि एष संबन्धः कपि-मुख्यैः महा-गुणः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
मानयामि मानय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
मान्यो मन् pos=va,g=m,c=1,n=s,f=krtya
हि हि pos=i
मम मद् pos=n,g=,c=6,n=s
मारुतः मारुत pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
मे मद् pos=n,g=,c=4,n=s
हि हि pos=i
एष एतद् pos=n,g=m,c=1,n=s
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=8,n=s
महा महत् pos=a,comp=y
गुणः गुण pos=n,g=m,c=1,n=s