Original

स मामुपगतः क्रुद्धो वज्रमुद्यम्य देवराट् ।ततोऽहं सहसा क्षिप्तः श्वसनेन महात्मना ॥ १११ ॥

Segmented

स माम् उपगतः क्रुद्धो वज्रम् उद्यम्य देवराट् ततो ऽहम् सहसा क्षिप्तः श्वसनेन महात्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
वज्रम् वज्र pos=n,g=n,c=2,n=s
उद्यम्य उद्यम् pos=vi
देवराट् देवराज् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
श्वसनेन श्वसन pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s