Original

स चचालाचलाश्चारु मुहूर्तं कपिपीडितः ।तरूणां पुष्पिताग्राणां सर्वं पुष्पमशातयत् ॥ ११ ॥

Segmented

स चचाल अचलाः चारु मुहूर्तम् कपि-पीडितः तरूणाम् पुष्पित-अग्रानाम् सर्वम् पुष्पम् अशातयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चचाल चल् pos=v,p=3,n=s,l=lit
अचलाः अचल pos=n,g=m,c=1,n=p
चारु चारु pos=a,g=n,c=2,n=s
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
कपि कपि pos=n,comp=y
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तरूणाम् तरु pos=n,g=m,c=6,n=p
पुष्पित पुष्पित pos=a,comp=y
अग्रानाम् अग्र pos=n,g=m,c=6,n=p
सर्वम् सर्व pos=n,g=n,c=2,n=s
पुष्पम् पुष्प pos=n,g=n,c=2,n=s
अशातयत् शातय् pos=v,p=3,n=s,l=lan