Original

ततस्तेषु प्रयातेषु देवसंघाः सहर्षिभिः ।भूतानि च भयं जग्मुस्तेषां पतनशङ्कया ॥ १०९ ॥

Segmented

ततस् तेषु प्रयातेषु देव-संघाः सह ऋषिभिः भूतानि च भयम् जग्मुः तेषाम् पतन-शङ्कया

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
प्रयातेषु प्रया pos=va,g=m,c=7,n=p,f=part
देव देव pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
सह सह pos=i
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
pos=i
भयम् भय pos=n,g=n,c=2,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
तेषाम् तद् pos=n,g=m,c=6,n=p
पतन पतन pos=n,comp=y
शङ्कया शङ्का pos=n,g=f,c=3,n=s