Original

पूर्वं कृतयुगे तात पर्वताः पक्षिणोऽभवन् ।तेऽपि जग्मुर्दिशः सर्वा गरुडानिलवेगिनः ॥ १०८ ॥

Segmented

पूर्वम् कृत-युगे तात पर्वताः पक्षिणो ऽभवन् ते ऽपि जग्मुः दिशः सर्वा गरुड-अनिल-वेगिन्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
पर्वताः पर्वत pos=n,g=m,c=1,n=p
पक्षिणो पक्षिन् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
जग्मुः गम् pos=v,p=3,n=p,l=lit
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वा सर्व pos=n,g=f,c=2,n=p
गरुड गरुड pos=n,comp=y
अनिल अनिल pos=n,comp=y
वेगिन् वेगिन् pos=a,g=m,c=1,n=p