Original

पूजिते त्वयि धर्मज्ञ पूजां प्राप्नोति मारुतः ।तस्मात्त्वं पूजनीयो मे शृणु चाप्यत्र कारणम् ॥ १०७ ॥

Segmented

पूजिते त्वयि धर्म-ज्ञ पूजाम् प्राप्नोति मारुतः तस्मात् त्वम् पूजनीयो मे शृणु च अपि अत्र कारणम्

Analysis

Word Lemma Parse
पूजिते पूजय् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मारुतः मारुत pos=n,g=m,c=1,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पूजनीयो पूजय् pos=va,g=m,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
अपि अपि pos=i
अत्र अत्र pos=i
कारणम् कारण pos=n,g=n,c=2,n=s