Original

त्वं हि देववरिष्ठस्य मारुतस्य महात्मनः ।पुत्रस्तस्यैव वेगेन सदृशः कपिकुञ्जर ॥ १०६ ॥

Segmented

त्वम् हि देव-वरिष्ठस्य मारुतस्य महात्मनः पुत्रः तस्य एव वेगेन सदृशः कपि-कुञ्जरैः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
देव देव pos=n,comp=y
वरिष्ठस्य वरिष्ठ pos=a,g=m,c=6,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
कपि कपि pos=n,comp=y
कुञ्जरैः कुञ्जर pos=n,g=m,c=8,n=s