Original

अतिथिः किल पूजार्हः प्राकृतोऽपि विजानता ।धर्मं जिज्ञासमानेन किं पुनर्यादृशो भवान् ॥ १०५ ॥

Segmented

अतिथिः किल पूजा-अर्हः प्राकृतो ऽपि विजानता धर्मम् जिज्ञासमानेन किम् पुनः यादृशो भवान्

Analysis

Word Lemma Parse
अतिथिः अतिथि pos=n,g=m,c=1,n=s
किल किल pos=i
पूजा पूजा pos=n,comp=y
अर्हः अर्ह pos=a,g=m,c=1,n=s
प्राकृतो प्राकृत pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विजानता विज्ञा pos=va,g=m,c=3,n=s,f=part
धर्मम् धर्म pos=n,g=m,c=2,n=s
जिज्ञासमानेन जिज्ञास् pos=va,g=m,c=3,n=s,f=part
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
यादृशो यादृश pos=a,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s