Original

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज ।तेषां मुख्यतमं मन्ये त्वामहं कपिकुञ्जर ॥ १०४ ॥

Segmented

वेगवन्तः प्लवन्तो ये प्लवगा मारुतात्मज तेषाम् मुख्यतमम् मन्ये त्वाम् अहम् कपि-कुञ्जरैः

Analysis

Word Lemma Parse
वेगवन्तः वेगवत् pos=a,g=m,c=1,n=p
प्लवन्तो प्लु pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
प्लवगा प्लवग pos=n,g=m,c=1,n=p
मारुतात्मज मारुतात्मज pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मुख्यतमम् मुख्यतम pos=a,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
कपि कपि pos=n,comp=y
कुञ्जरैः कुञ्जर pos=n,g=m,c=8,n=s