Original

त्वन्निमित्तमनेनाहं बहुमानात्प्रचोदितः ।योजनानां शतं चापि कपिरेष समाप्लुतः ।तव सानुषु विश्रान्तः शेषं प्रक्रमतामिति ॥ १०१ ॥

Segmented

त्वद्-निमित्तम् अनेन अहम् बहु-मानात् प्रचोदितः योजनानाम् शतम् च अपि कपिः एष समाप्लुतः तव सानुषु विश्रान्तः शेषम् प्रक्रमताम् इति

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
निमित्तम् निमित्त pos=n,g=n,c=2,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
प्रचोदितः प्रचोदय् pos=va,g=m,c=1,n=s,f=part
योजनानाम् योजन pos=n,g=n,c=6,n=p
शतम् शत pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
कपिः कपि pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
समाप्लुतः समाप्लु pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सानुषु सानु pos=n,g=m,c=7,n=p
विश्रान्तः विश्रम् pos=va,g=m,c=1,n=s,f=part
शेषम् शेष pos=n,g=m,c=2,n=s
प्रक्रमताम् प्रक्रम् pos=v,p=3,n=s,l=lot
इति इति pos=i