Original

कृते च प्रतिकर्तव्यमेष धर्मः सनातनः ।सोऽयं तत्प्रतिकारार्थी त्वत्तः संमानमर्हति ॥ १०० ॥

Segmented

कृते च प्रतिकर्तव्यम् एष धर्मः सनातनः सो ऽयम् तद्-प्रतिकार-अर्थी त्वत्तः संमानम् अर्हति

Analysis

Word Lemma Parse
कृते कृत pos=n,g=n,c=7,n=s
pos=i
प्रतिकर्तव्यम् प्रतिकृ pos=va,g=n,c=1,n=s,f=krtya
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
प्रतिकार प्रतिकार pos=n,comp=y
अर्थी अर्थिन् pos=a,g=m,c=1,n=s
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat