Original

ततो रावणनीतायाः सीतायाः शत्रुकर्शनः ।इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ १ ॥

Segmented

ततो रावण-नीतायाः सीतायाः शत्रु-कर्शनः इयेष पदम् अन्वेष्टुम् चारण-आचरिते पथि

Analysis

Word Lemma Parse
ततो ततस् pos=i
रावण रावण pos=n,comp=y
नीतायाः नी pos=va,g=f,c=6,n=s,f=part
सीतायाः सीता pos=n,g=f,c=6,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
इयेष इष् pos=v,p=3,n=s,l=lit
पदम् पद pos=n,g=n,c=2,n=s
अन्वेष्टुम् अन्विष् pos=vi
चारण चारण pos=n,comp=y
आचरिते आचर् pos=va,g=m,c=7,n=s,f=part
पथि पथिन् pos=n,g=m,c=7,n=s