Original

स तु मे भ्रातरं दृष्ट्वा मां च दूरादवस्थितम् ।असुरो जातसंत्रासः प्रदुद्राव तदा भृशम् ॥ ९ ॥

Segmented

स तु मे भ्रातरम् दृष्ट्वा माम् च दूराद् अवस्थितम् असुरो जात-संत्रासः प्रदुद्राव तदा भृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
मे मद् pos=n,g=,c=6,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
माम् मद् pos=n,g=,c=2,n=s
pos=i
दूराद् दूर pos=a,g=n,c=5,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
असुरो असुर pos=n,g=m,c=1,n=s
जात जन् pos=va,comp=y,f=part
संत्रासः संत्रास pos=n,g=m,c=1,n=s
प्रदुद्राव प्रद्रु pos=v,p=3,n=s,l=lit
तदा तदा pos=i
भृशम् भृशम् pos=i