Original

स तु निर्धूय सर्वान्नो निर्जगाम महाबलः ।ततोऽहमपि सौहार्दान्निःसृतो वालिना सह ॥ ८ ॥

Segmented

स तु निर्धूय सर्वान् नः निर्जगाम महा-बलः ततो ऽहम् अपि सौहार्दान् निःसृतो वालिना सह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
निर्धूय निर्धू pos=vi
सर्वान् सर्व pos=n,g=m,c=2,n=p
नः मद् pos=n,g=,c=2,n=p
निर्जगाम निर्गम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
सौहार्दान् सौहार्द pos=n,g=n,c=5,n=s
निःसृतो निःसृ pos=va,g=m,c=1,n=s,f=part
वालिना वालिन् pos=n,g=m,c=3,n=s
सह सह pos=i