Original

स तु वै निःसृतः क्रोधात्तं हन्तुमसुरोत्तमम् ।वार्यमाणस्ततः स्त्रीभिर्मया च प्रणतात्मना ॥ ७ ॥

Segmented

स तु वै निःसृतः क्रोधात् तम् हन्तुम् असुर-उत्तमम् वार्यमाणस् ततः स्त्रीभिः मया च प्रणत-आत्मना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वै वै pos=i
निःसृतः निःसृ pos=va,g=m,c=1,n=s,f=part
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
हन्तुम् हन् pos=vi
असुर असुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
वार्यमाणस् वारय् pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
स्त्रीभिः स्त्री pos=n,g=f,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
pos=i
प्रणत प्रणम् pos=va,comp=y,f=part
आत्मना आत्मन् pos=n,g=m,c=3,n=s