Original

प्रसुप्तस्तु मम भ्राता नर्दितं भैरवस्वनम् ।श्रुत्वा न ममृषे वाली निष्पपात जवात्तदा ॥ ६ ॥

Segmented

प्रसुप्तस् तु मम भ्राता नर्दितम् भैरव-स्वनम् श्रुत्वा न ममृषे वाली निष्पपात जवात् तदा

Analysis

Word Lemma Parse
प्रसुप्तस् प्रस्वप् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मम मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
नर्दितम् नर्द् pos=va,g=m,c=2,n=s,f=part
भैरव भैरव pos=a,comp=y
स्वनम् स्वन pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
ममृषे मृष् pos=v,p=3,n=s,l=lit
वाली वालिन् pos=n,g=m,c=1,n=s
निष्पपात निष्पत् pos=v,p=3,n=s,l=lit
जवात् जव pos=n,g=m,c=5,n=s
तदा तदा pos=i