Original

स तु सुप्ते जने रात्रौ किष्किन्धाद्वारमागतः ।नर्दति स्म सुसंरब्धो वालिनं चाह्वयद्रणे ॥ ५ ॥

Segmented

स तु सुप्ते जने रात्रौ किष्किन्धाद् वारम् आगतः नर्दति स्म सु संरब्धः वालिनम् च आह्वयत् रणे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
सुप्ते स्वप् pos=va,g=m,c=7,n=s,f=part
जने जन pos=n,g=m,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
किष्किन्धाद् किष्किन्ध pos=n,g=m,c=5,n=s
वारम् वार pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
नर्दति नर्द् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
सु सु pos=i
संरब्धः संरभ् pos=va,g=m,c=1,n=s,f=part
वालिनम् वालिन् pos=n,g=m,c=2,n=s
pos=i
आह्वयत् आह्वा pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s