Original

राज्यं प्रशासतस्तस्य पितृपैतामहं महत् ।अहं सर्वेषु कालेषु प्रणतः प्रेष्यवत्स्थितः ॥ ३ ॥

Segmented

राज्यम् प्रशासतस् तस्य पितृपैतामहम् महत् अहम् सर्वेषु कालेषु प्रणतः प्रेष्य-वत् स्थितः

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासतस् प्रशास् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सर्वेषु सर्व pos=n,g=m,c=7,n=p
कालेषु काल pos=n,g=m,c=7,n=p
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part