Original

निग्रहेऽपि समर्थस्य तं पापं प्रति राघव ।न प्रावर्तत मे बुद्धिर्भ्रातृगौरवयन्त्रिता ॥ २३ ॥

Segmented

निग्रहे ऽपि समर्थस्य तम् पापम् प्रति राघव न प्रावर्तत मे बुद्धिः भ्रातृ-गौरव-यन्त्रिता

Analysis

Word Lemma Parse
निग्रहे निग्रह pos=n,g=m,c=7,n=s
ऽपि अपि pos=i
समर्थस्य समर्थ pos=a,g=m,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
पापम् पाप pos=a,g=m,c=2,n=s
प्रति प्रति pos=i
राघव राघव pos=n,g=m,c=8,n=s
pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
गौरव गौरव pos=n,comp=y
यन्त्रिता यन्त्रय् pos=va,g=f,c=1,n=s,f=part