Original

अभिषिक्तं तु मां दृष्ट्वा क्रोधात्संरक्तलोचनः ।मदीयान्मन्त्रिणो बद्ध्वा परुषं वाक्यमब्रवीत् ॥ २२ ॥

Segmented

अभिषिक्तम् तु माम् दृष्ट्वा क्रोधात् संरक्त-लोचनः मदीयान् मन्त्रिणो बद्ध्वा परुषम् वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
संरक्त संरञ्ज् pos=va,comp=y,f=part
लोचनः लोचन pos=n,g=m,c=1,n=s
मदीयान् मदीय pos=a,g=m,c=5,n=s
मन्त्रिणो मन्त्रिन् pos=n,g=m,c=2,n=p
बद्ध्वा बन्ध् pos=vi
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan