Original

राज्यं प्रशासतस्तस्य न्यायतो मम राघव ।आजगाम रिपुं हत्वा वाली तमसुरोत्तमम् ॥ २१ ॥

Segmented

राज्यम् प्रशासतस् तस्य न्यायतो मम राघव आजगाम रिपुम् हत्वा वाली तम् असुर-उत्तमम्

Analysis

Word Lemma Parse
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशासतस् प्रशास् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
न्यायतो न्याय pos=n,g=m,c=5,n=s
मम मद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
रिपुम् रिपु pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
वाली वालिन् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
असुर असुर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s