Original

गूहमानस्य मे तत्त्वं यत्नतो मन्त्रिभिः श्रुतम् ।ततोऽहं तैः समागम्य समेतैरभिषेचितः ॥ २० ॥

Segmented

गूहमानस्य मे तत्त्वम् यत्नतो मन्त्रिभिः श्रुतम् ततो ऽहम् तैः समागम्य समेतैः अभिषेचितः

Analysis

Word Lemma Parse
गूहमानस्य गुह् pos=va,g=m,c=6,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=1,n=s
यत्नतो यत्न pos=n,g=m,c=5,n=s
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
समागम्य समागम् pos=vi
समेतैः समे pos=va,g=m,c=3,n=p,f=part
अभिषेचितः अभिषेचय् pos=va,g=m,c=1,n=s,f=part