Original

पितर्युपरतेऽस्माकं ज्येष्ठोऽयमिति मन्त्रिभिः ।कपीनामीश्वरो राज्ये कृतः परमसंमतः ॥ २ ॥

Segmented

पितर्य् उपरते ऽस्माकम् ज्येष्ठो ऽयम् इति मन्त्रिभिः कपीनाम् ईश्वरो राज्ये कृतः परम-संमतः

Analysis

Word Lemma Parse
पितर्य् पितृ pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
ऽस्माकम् मद् pos=n,g=,c=6,n=p
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
कपीनाम् कपि pos=n,g=m,c=6,n=p
ईश्वरो ईश्वर pos=n,g=m,c=1,n=s
राज्ये राज्य pos=n,g=n,c=7,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part