Original

अहं त्ववगतो बुद्ध्या चिह्नैस्तैर्भ्रातरं हतम् ।पिधाय च बिलद्वारं शिलया गिरिमात्रया ।शोकार्तश्चोदकं कृत्वा किष्किन्धामागतः सखे ॥ १९ ॥

Segmented

अहम् त्व् अवगतो बुद्ध्या चिह्नैस् तैः भ्रातरम् हतम् पिधाय च बिल-द्वारम् शिलया गिरि-मात्रया शोक-आर्तः च उदकम् कृत्वा किष्किन्धाम् आगतः सखे

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
त्व् तु pos=i
अवगतो अवगम् pos=va,g=m,c=1,n=s,f=part
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
चिह्नैस् चिह्न pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पिधाय पिधा pos=vi
pos=i
बिल बिल pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
शिलया शिला pos=n,g=f,c=3,n=s
गिरि गिरि pos=n,comp=y
मात्रया मात्र pos=n,g=f,c=3,n=s
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
किष्किन्धाम् किष्किन्धा pos=n,g=f,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
सखे सखि pos=n,g=,c=8,n=s