Original

नर्दतामसुराणां च ध्वनिर्मे श्रोत्रमागतः ।निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः ॥ १८ ॥

Segmented

नर्दताम् असुराणाम् च ध्वनिः मे श्रोत्रम् आगतः निरस्तस्य च संग्रामे क्रोशतो निःस्वनो गुरोः

Analysis

Word Lemma Parse
नर्दताम् नर्द् pos=va,g=m,c=6,n=p,f=part
असुराणाम् असुर pos=n,g=m,c=6,n=p
pos=i
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
निरस्तस्य निरस् pos=va,g=m,c=6,n=s,f=part
pos=i
संग्रामे संग्राम pos=n,g=m,c=7,n=s
क्रोशतो क्रुश् pos=va,g=m,c=6,n=s,f=part
निःस्वनो निःस्वन pos=n,g=m,c=1,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s