Original

अथ दीर्घस्य कालस्य बिलात्तस्माद्विनिःसृतम् ।सफेनं रुधिरं रक्तमहं दृष्ट्वा सुदुःखितः ॥ १७ ॥

Segmented

अथ दीर्घस्य कालस्य बिलात् तस्माद् विनिःसृतम् सफेनम् रुधिरम् रक्तम् अहम् दृष्ट्वा सु दुःखितः

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
बिलात् बिल pos=n,g=n,c=5,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
विनिःसृतम् विनिःसृ pos=va,g=n,c=2,n=s,f=part
सफेनम् सफेन pos=a,g=n,c=2,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
रक्तम् रक्त pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
दृष्ट्वा दृश् pos=vi
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s