Original

अहं तु नष्टं तं ज्ञात्वा स्नेहादागतसंभ्रमः ।भ्रातरं न हि पश्यामि पापशङ्कि च मे मनः ॥ १६ ॥

Segmented

अहम् तु नष्टम् तम् ज्ञात्वा स्नेहाद् आगत-सम्भ्रमः भ्रातरम् न हि पश्यामि पाप-शङ्किन् च मे मनः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
स्नेहाद् स्नेह pos=n,g=m,c=5,n=s
आगत आगम् pos=va,comp=y,f=part
सम्भ्रमः सम्भ्रम pos=n,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
pos=i
हि हि pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
पाप पाप pos=n,comp=y
शङ्किन् शङ्किन् pos=a,g=n,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,g=n,c=1,n=s