Original

तस्य प्रविष्टस्य बिलं साग्रः संवत्सरो गतः ।स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत ॥ १५ ॥

Segmented

तस्य प्रविष्टस्य बिलम् साग्रः संवत्सरो गतः स्थितस्य च मम द्वारि स कालो व्यत्यवर्तत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
प्रविष्टस्य प्रविश् pos=va,g=m,c=6,n=s,f=part
बिलम् बिल pos=n,g=n,c=2,n=s
साग्रः साग्र pos=a,g=m,c=1,n=s
संवत्सरो संवत्सर pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्थितस्य स्था pos=va,g=m,c=6,n=s,f=part
pos=i
मम मद् pos=n,g=,c=6,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
व्यत्यवर्तत व्यतिवृत् pos=v,p=3,n=s,l=lan