Original

मया त्वेतद्वचः श्रुत्वा याचितः स परंतप ।शापयित्वा च मां पद्भ्यां प्रविवेश बिलं तदा ॥ १४ ॥

Segmented

मया त्व् एतद् वचः श्रुत्वा याचितः स परंतप शापयित्वा च माम् पद्भ्याम् प्रविवेश बिलम् तदा

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
त्व् तु pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
याचितः याच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
शापयित्वा शापय् pos=vi
pos=i
माम् मद् pos=n,g=,c=2,n=s
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
प्रविवेश प्रविश् pos=v,p=1,n=s,l=lit
बिलम् बिल pos=n,g=n,c=2,n=s
तदा तदा pos=i