Original

इह त्वं तिष्ठ सुग्रीव बिलद्वारि समाहितः ।यावदत्र प्रविश्याहं निहन्मि समरे रिपुम् ॥ १३ ॥

Segmented

इह त्वम् तिष्ठ सुग्रीव बिल-द्वारि समाहितः यावद् अत्र प्रविश्य अहम् निहन्मि समरे रिपुम्

Analysis

Word Lemma Parse
इह इह pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तिष्ठ स्था pos=v,p=2,n=s,l=lot
सुग्रीव सुग्रीव pos=n,g=m,c=8,n=s
बिल बिल pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
यावद् यावत् pos=i
अत्र अत्र pos=i
प्रविश्य प्रविश् pos=vi
अहम् मद् pos=n,g=,c=1,n=s
निहन्मि निहन् pos=v,p=1,n=s,l=lat
समरे समर pos=n,g=n,c=7,n=s
रिपुम् रिपु pos=n,g=m,c=2,n=s