Original

तं प्रविष्टं रिपुं दृष्ट्वा बिलं रोषवशं गतः ।मामुवाच तदा वाली वचनं क्षुभितेन्द्रियः ॥ १२ ॥

Segmented

तम् प्रविष्टम् रिपुम् दृष्ट्वा बिलम् रोष-वशम् गतः माम् उवाच तदा वाली वचनम् क्षुभित-इन्द्रियः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
रिपुम् रिपु pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
बिलम् बिल pos=n,g=n,c=2,n=s
रोष रोष pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
वाली वालिन् pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
क्षुभित क्षुभ् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s