Original

स तृणैरावृतं दुर्गं धरण्या विवरं महत् ।प्रविवेशासुरो वेगादावामासाद्य विष्ठितौ ॥ ११ ॥

Segmented

स तृणैः आवृतम् दुर्गम् धरण्या विवरम् महत् प्रविवेश असुरः वेगाद् आवाम् आसाद्य विष्ठितौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तृणैः तृण pos=n,g=n,c=3,n=p
आवृतम् आवृ pos=va,g=n,c=2,n=s,f=part
दुर्गम् दुर्ग pos=n,g=n,c=2,n=s
धरण्या धरणी pos=n,g=f,c=6,n=s
विवरम् विवर pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
असुरः असुर pos=n,g=m,c=1,n=s
वेगाद् वेग pos=n,g=m,c=5,n=s
आवाम् मद् pos=n,g=,c=1,n=d
आसाद्य आसादय् pos=vi
विष्ठितौ विष्ठा pos=va,g=m,c=1,n=d,f=part