Original

तस्मिन्द्रवति संत्रस्ते ह्यावां द्रुततरं गतौ ।प्रकाशोऽपि कृतो मार्गश्चन्द्रेणोद्गच्छता तदा ॥ १० ॥

Segmented

तस्मिन् द्रवति संत्रस्ते ह्य् आवाम् द्रुततरम् गतौ प्रकाशो ऽपि कृतो मार्गः चन्द्रेण उद्गम् तदा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
द्रवति द्रु pos=va,g=m,c=7,n=s,f=part
संत्रस्ते संत्रस् pos=va,g=m,c=7,n=s,f=part
ह्य् हि pos=i
आवाम् मद् pos=n,g=,c=1,n=d
द्रुततरम् द्रुततर pos=a,g=n,c=2,n=s
गतौ गम् pos=va,g=m,c=1,n=d,f=part
प्रकाशो प्रकाश pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
कृतो कृ pos=va,g=m,c=1,n=s,f=part
मार्गः मार्ग pos=n,g=m,c=1,n=s
चन्द्रेण चन्द्र pos=n,g=m,c=3,n=s
उद्गम् उद्गम् pos=va,g=m,c=3,n=s,f=part
तदा तदा pos=i