Original

धनत्यागः सुखत्यागो देहत्यागोऽपि वा पुनः ।वयस्यार्थे प्रवर्तन्ते स्नेहं दृष्ट्वा तथाविधम् ॥ ९ ॥

Segmented

धन-त्यागः सुख-त्यागः देह-त्यागः ऽपि वा पुनः वयस्य-अर्थे प्रवर्तन्ते स्नेहम् दृष्ट्वा तथाविधम्

Analysis

Word Lemma Parse
धन धन pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
देह देह pos=n,comp=y
त्यागः त्याग pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
पुनः पुनर् pos=i
वयस्य वयस्य pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
स्नेहम् स्नेह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथाविधम् तथाविध pos=a,g=m,c=2,n=s