Original

आढ्यो वापि दरिद्रो वा दुःखितः सुखितोऽपि वा ।निर्दोषो वा सदोषो वा वयस्यः परमा गतिः ॥ ८ ॥

Segmented

आढ्यो वा अपि दरिद्रो वा दुःखितः सुखितो ऽपि वा निर्दोषो वा स दोषः वा वयस्यः परमा गतिः

Analysis

Word Lemma Parse
आढ्यो आढ्य pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
वा वा pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
सुखितो सुखित pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
वा वा pos=i
निर्दोषो निर्दोष pos=a,g=m,c=1,n=s
वा वा pos=i
pos=i
दोषः दोष pos=n,g=m,c=1,n=s
वा वा pos=i
वयस्यः वयस्य pos=n,g=m,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s