Original

रजतं वा सुवर्णं वा वस्त्राण्याभरणानि वा ।अविभक्तानि साधूनामवगच्छन्ति साधवः ॥ ७ ॥

Segmented

रजतम् वा सुवर्णम् वा वस्त्राण्य् आभरणानि वा अविभक्तानि साधूनाम् अवगच्छन्ति साधवः

Analysis

Word Lemma Parse
रजतम् रजत pos=n,g=n,c=1,n=s
वा वा pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=1,n=s
वा वा pos=i
वस्त्राण्य् वस्त्र pos=n,g=n,c=1,n=p
आभरणानि आभरण pos=n,g=n,c=1,n=p
वा वा pos=i
अविभक्तानि अविभक्त pos=a,g=n,c=2,n=p
साधूनाम् साधु pos=a,g=m,c=6,n=p
अवगच्छन्ति अवगम् pos=v,p=3,n=p,l=lat
साधवः साधु pos=a,g=m,c=1,n=p