Original

अहमप्यनुरूपस्ते वयस्यो ज्ञास्यसे शनैः ।न तु वक्तुं समर्थोऽहं स्वयमात्मगतान्गुणान् ॥ ५ ॥

Segmented

अहम् अप्य् अनुरूपस् ते वयस्यो ज्ञास्यसे शनैः न तु वक्तुम् समर्थो ऽहम् स्वयम् आत्म-गतान् गुणान्

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अनुरूपस् अनुरूप pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
वयस्यो वयस्य pos=n,g=m,c=1,n=s
ज्ञास्यसे ज्ञा pos=v,p=2,n=s,l=lrt
शनैः शनैस् pos=i
pos=i
तु तु pos=i
वक्तुम् वच् pos=vi
समर्थो समर्थ pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
स्वयम् स्वयम् pos=i
आत्म आत्मन् pos=n,comp=y
गतान् गम् pos=va,g=m,c=2,n=p,f=part
गुणान् गुण pos=n,g=m,c=2,n=p