Original

बलवान्हि ममामर्षः श्रुत्वा त्वामवमानितम् ।वर्धते हृदयोत्कम्पी प्रावृड्वेग इवाम्भसः ॥ ४२ ॥

Segmented

बलवान् हि मे आमर्षः श्रुत्वा त्वाम् अवमानितम् वर्धते हृदय-उत्कम्पी प्रावृः-वेगः इव अम्भसः

Analysis

Word Lemma Parse
बलवान् बलवत् pos=a,g=m,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
आमर्षः आमर्ष pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अवमानितम् अवमानय् pos=va,g=m,c=2,n=s,f=part
वर्धते वृध् pos=v,p=3,n=s,l=lat
हृदय हृदय pos=n,comp=y
उत्कम्पी उत्कम्पिन् pos=a,g=m,c=1,n=s
प्रावृः प्रावृष् pos=n,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
इव इव pos=i
अम्भसः अम्भस् pos=n,g=n,c=6,n=s