Original

श्रुत्वैतच्च वचो रामः सुग्रीवमिदमब्रवीत् ।किंनिमित्तमभूद्वैरं श्रोतुमिच्छामि तत्त्वतः ॥ ४० ॥

Segmented

श्रुत्वा एतत् च वचो रामः सुग्रीवम् इदम् अब्रवीत् किंनिमित्तम् अभूद् वैरम् श्रोतुम् इच्छामि तत्त्वतः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
वचो वचस् pos=n,g=n,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
किंनिमित्तम् किंनिमित्त pos=a,g=n,c=2,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
वैरम् वैर pos=n,g=n,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s