Original

एष मे राम शोकान्तः शोकार्तेन निवेदितः ।दुःखितोऽदुःखितो वापि सख्युर्नित्यं सखा गतिः ॥ ३९ ॥

Segmented

एष मे राम शोक-अन्तः शोक-आर्तेन निवेदितः दुःखितो ऽदुःखितो वा अपि सख्युः नित्यम् सखा गतिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
अन्तः अन्त pos=n,g=m,c=1,n=s
शोक शोक pos=n,comp=y
आर्तेन आर्त pos=a,g=m,c=3,n=s
निवेदितः निवेदय् pos=va,g=m,c=1,n=s,f=part
दुःखितो दुःखित pos=a,g=m,c=1,n=s
ऽदुःखितो अदुःखित pos=a,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
सख्युः सखि pos=n,g=,c=6,n=s
नित्यम् नित्यम् pos=i
सखा सखि pos=n,g=,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s