Original

संक्षेपस्त्वेष मे राम किमुक्त्वा विस्तरं हि ते ।स मे ज्येष्ठो रिपुर्भ्राता वाली विश्रुतपौरुषः ॥ ३७ ॥

Segmented

संक्षेपस् त्व् एष मे राम किम् उक्त्वा विस्तरम् हि ते स मे ज्येष्ठो रिपुः भ्राता वाली विश्रुत-पौरुषः

Analysis

Word Lemma Parse
संक्षेपस् संक्षेप pos=n,g=m,c=1,n=s
त्व् तु pos=i
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
राम राम pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
विस्तरम् विस्तर pos=n,g=m,c=2,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
रिपुः रिपु pos=n,g=m,c=1,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
वाली वालिन् pos=n,g=m,c=1,n=s
विश्रुत विश्रु pos=va,comp=y,f=part
पौरुषः पौरुष pos=n,g=m,c=1,n=s