Original

एते हि कपयः स्निग्धा मां रक्षन्ति समन्ततः ।सह गच्छन्ति गन्तव्ये नित्यं तिष्ठन्ति च स्थिते ॥ ३६ ॥

Segmented

एते हि कपयः स्निग्धा माम् रक्षन्ति समन्ततः सह गच्छन्ति गन्तव्ये नित्यम् तिष्ठन्ति च स्थिते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
हि हि pos=i
कपयः कपि pos=n,g=m,c=1,n=p
स्निग्धा स्निग्ध pos=a,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
समन्ततः समन्ततः pos=i
सह सह pos=i
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
गन्तव्ये गम् pos=va,g=m,c=7,n=s,f=krtya
नित्यम् नित्यम् pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
pos=i
स्थिते स्था pos=va,g=m,c=7,n=s,f=part