Original

शङ्कया त्वेतया चाहं दृष्ट्वा त्वामपि राघव ।नोपसर्पाम्यहं भीतो भये सर्वे हि बिभ्यति ॥ ३४ ॥

Segmented

शङ्कया त्व् एतया च अहम् दृष्ट्वा त्वाम् अपि राघव न उपसर्पामि अहम् भीतो भये सर्वे हि बिभ्यति

Analysis

Word Lemma Parse
शङ्कया शङ्का pos=n,g=f,c=3,n=s
त्व् तु pos=i
एतया एतद् pos=n,g=f,c=3,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
राघव राघव pos=n,g=m,c=8,n=s
pos=i
उपसर्पामि उपसृप् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
हि हि pos=i
बिभ्यति भी pos=v,p=3,n=p,l=lat