Original

यत्नवांश्च सुदुष्टात्मा मद्विनाशाय राघव ।बहुशस्तत्प्रयुक्ताश्च वानरा निहता मया ॥ ३३ ॥

Segmented

यत्नवांः च सुदुष्ट-आत्मा मद्-विनाशाय राघव बहुशस् तत् प्रयुक्ताः च वानरा निहता मया

Analysis

Word Lemma Parse
यत्नवांः यत्नवत् pos=a,g=m,c=1,n=s
pos=i
सुदुष्ट सुदुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
राघव राघव pos=n,g=m,c=8,n=s
बहुशस् बहुशस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
pos=i
वानरा वानर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
मया मद् pos=n,g=,c=3,n=s